मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ५

संहिता

उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे ।
ता नो॑ मृळात ई॒दृशे॑ ॥

पदपाठः

उ॒ग्रा । वि॒ऽघ॒निना॑ । मृधः॑ । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥

सायणभाष्यम्

उग्राउग्रौ उद्गूर्णबलौ अतएवमृधःशत्रून्विघनिनौविघनिनाविशेषेणहतवन्तौ इन्द्राग्नीहवामहे आह्वयामहे । तौचेन्द्राग्नीईदृशेस्मि- न्त्संग्रामेनोस्मान्मृळातः सूखयतां यद्वामृळतिरुपदयाकर्मा नोस्माकंमृळतः उपदयांकुरुतां ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७