मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३६

संहिता

अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो॑ अ॒र्चिषा॑ ।
ते भा॒नुभि॒र्वि त॑स्थिरे ॥

पदपाठः

अ॒ग्निः । हि । जनि॑ । पू॒र्व्यः । छन्दः॑ । न । सूरः॑ । अ॒र्चिषा॑ ।
ते॒ । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥

सायणभाष्यम्

अग्निर्हि अग्निःखलु अर्चिषा तेजसा पूर्व्यः सर्वेषु देवेषु मुख्योजनि अजायत दीपजनेत्यादिना कर्तरिलुङि च्लेश्चिणादेशः । तत्रदृष्टान्तः- छन्दः उपच्छन्दनीयः सूरोन सूर्यइव तदनंतरं ते पूर्वोक्तगुणामरुतः भानुभिर्दीप्तिभिर्वितस्थिरे विविधमवतिष्ठन्ते आग्निमारुतेहि अग्निः पूर्वं स्तूयते पश्चान्मरुतः तदपेक्षया च पूर्वोत्तरयोरर्धर्चयोः क्रमेण अग्निर्मरुतश्च स्तूयन्ते ॥ ३६ ॥

आनोविश्वाभिरिति त्रयोविंशत्यृचं तृतीयं सूक्तं सध्वंसाख्यस्य काण्वस्यार्षं आनुष्टुभं एतदादीनि त्रीणि सूक्तानि अश्विदेवत्यानि तथाचानुक्रान्तम्-आनस्त्र्यधिका सध्वंसआश्विनंत्द्यानुष्टुभमिति । प्रातरनुवाके आश्विने क्रतौ आनुष्टुभेछन्दसि आश्विनशस्त्रे चैतत्सूक्तम् सूत्र्यतेहि-आनोविश्वाभिस्त्यञ्चिदत्रिमित्यानुष्टुभमिति । अप्तोर्यामेप्रशास्तुरतिरिक्तोक्थेप्येतत् सूत्रितञ्च-आनोविश्वाभिः प्रातर्यावाणेति । चतुर्थेहनि प्रउगशस्त्रे आनोविश्वाभिरित्याश्विनस्तृचः सूत्रितंच-आनोविश्वाभिरुतिभिस्त्यमुवोअप्रहणमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४