मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २६

संहिता

य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

पदपाठः

य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

सायणभाष्यम्

हे वज्रिन् वज्रवन्निन्द्र नदीवृतं नदीनां नद्यआपः श्रूयतेहि-अहावनदताहतेतस्मादानद्योनामस्थेति । ताआवृण्वंतं वृत्रमवर्षणशीलंमेघमसुरं वा यदा यस्मिन्काले शवसा बलेनावधीरहिंसीः शिष्टं समानं ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः