मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ३०

संहिता

अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।
ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥

पदपाठः

अग्ने॑ । त्वम् । य॒शाः । अ॒सि॒ । आ । मि॒त्रावरु॑णा । व॒ह॒ ।
ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । पू॒तऽद॑क्षसा ॥

सायणभाष्यम्

हे अग्ने त्वं यशाःलुप्तमत्वर्थीयःदेवानां मध्ये यशस्वी असि भवसि अतएव त्वं ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौवा सम्राजा सम्राजौ सम्य- ग्राजमानौ पूतदक्षसा पूतदक्षसौ दक्षइतिबलनाम शुद्धबलौ मित्रावरुणौ अस्मिन्कर्मण्यावह आह्वय । प्रायेण कर्मण्यग्नेर्मित्रावरुणसहितत्वमस्तीति सूचयति ॥ ३० ॥

सखायआशिषामहीति त्रिंशदृचं चतुर्थं सूक्तं अत्रेयमनुक्रमणिका-सखायस्तृचोन्त्यः सौषाम्णस्य वरोर्दानस्तुतिः अन्त्यानुष्टुबिति । व्यश्वपुत्रोवैयश्व- नामऋषिः औष्णिहं हेत्युक्तत्वादेतदादीनि त्रीणिसूक्तानि उष्णिक्छंदस्कानि अनुक्तत्वादिन्द्रोदेवता अन्त्यासु तिसृषु सुषामाख्यस्य राज्ञः पुत्रस्य वरुनाम्नोराज्ञो दानं स्तूयते अतस्तास्तद्देवताकाः । महाव्रते निष्केवल्येऔष्णिहतृचाशीतावेतत्सूक्तम् तथैव पच्चमारण्यके शौनकेनस्तूयते-सखायआ- शिषामहियएकइद्विदयतइति । दशमेहनि मरुत्वतीयशस्त्रे सखायइतितिस्रऋचः सूत्र्यतेच-सखायआशिषामहीति तिस्रउष्णिहइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४