मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १०

संहिता

अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् ।
नेदी॑यसः कूळयातः प॒णीँरु॒त ॥

पदपाठः

अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् ।
नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥

सायणभाष्यम्

हे ऋषे विश्वमनः अश्विना अश्विनौ देवौ सुष्टुहि शोभनं स्तुहि ततस्तावश्विनौ ते स्तोतुस्तव हवमाह्वानं कुवित् कुविदिति बहुनाम बहुवारं श्रवतः श्रृणुतम् श्रुश्रवणे लेट्यडागमः । एवं त्वयास्तुतावश्विनौ नेदीयसः अन्तिकतमान् शत्रून्कूलयातः हिंस्ताम् । उतापिच पणीनेतन्नामकान् अंगिरोगवा- मपनेतृनसुरानपिहिंस्ताम् । कुडिदाहे ण्यन्तस्य लेट्यडागमः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७