मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् १

संहिता

य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।
इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥

पदपाठः

य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑ऽसु ।
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥

सायणभाष्यम्

हे इन्द्राग्नी सस्नी शुद्धौ युवां यज्ञस्य ऋत्विजा ऋत्विजौ स्थः भवथोहि । वाजेषु कर्मसु युद्धेषु वोपतिष्ठन्ताविन्द्राग्नी तस्य यजमानस्य मम स्तुतिं वा बोधतं जानीतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०