मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३८, ऋक् ४

संहिता

जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।
इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥

पदपाठः

जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती ।
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥

सायणभाष्यम्

हे सधस्तुती सहभूतस्तुती नरानेताराविंद्राग्नी यज्ञं जुषेथां सेवेथां इष्टये यागाय सतमभिषुतं सोमञ्च आगतमागच्छतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०