मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् १०

संहिता

अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।
तस्मा॑ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

पदपाठः

अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ ।
तस्मै॑ । ऊं॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

सायणभाष्यम्

इयं वैश्वदेवी । हे देवाः हे अमृता अमरण वोयुष्मानयमवीवृधत् वर्धयति स्तुत्या । अमंदीत् तर्पयति सोमेन । एकद्यूः ऋषिरहम् । उतापिच हे देवीर्देव्यो याश्च यूयं स्थोयुष्मानपि अवीवृधदमन्दीच्च तस्मै राधो धनं प्रशस्तं प्रवृद्धं कृणुत कुरुत । उइति पूरणः एवकारार्थोवा । प्रातः प्रातरेव मक्षु क्षिप्रं धियावसुः कर्मधनइन्द्रो जगम्यादागच्छतु । इन्द्रस्य देवरतामित्वादाधिक्यद्योतनाय पुनरभिधानम् ॥ १० ॥

नवमेनुवाके त्रयोदशसूक्तानि । तत्रातूनइन्द्रेति नवर्चं प्रथमं सूक्तं कण्वपुत्रस्य कुसीदिनआर्षं गायत्रमैन्द्रम् । तथाचानुक्रम्यते-आतूनोनवकुसी- दीकाण्वइति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतदादिके द्वे सूक्ते । तथैव पंचमारण्यके सूत्रितंच शौनकेन-आतूनइन्द्रक्षुमंतमिति सूक्ते सूददोहाइति । द्वितीये पर्याये मैत्रावरुणशस्त्रे आद्यस्तृचः स्तोत्रियः । सूत्रितंच-आतूनइन्द्रक्षुमन्तमाप्रद्रवपरावतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६