मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९१, ऋक् १

संहिता

क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।
अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥

पदपाठः

क॒न्या॑ । वाः । अ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् ।
अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥

सायणभाष्यम्

वाः उदकं प्रति अवायती स्नानार्थमभ्यवगच्छन्ती कन्या अपालानामस्त्री स्रुता स्रुतौ मार्गे सोममप्यविदत् । विद्ऌलाभे अलभत लङिरूपम् । तं सोमं अस्तं गृहंप्रति भरन्ती आहरन्ती सा सोममब्रवीत् । हे सोमत्वात्वामिन्द्राय सुनवै ममदन्तैरेवाभिषुणवै । पुनर्हे सोम त्वा त्वां शक्राय समर्थायेन्द्राय सुनवै इदानीमेवाभिषवं करवै । सोमभक्षणकाले दंतेदंतध्वनिं ग्रावध्वनिमिति मत्वेन्द्रः तामगमत् । एषोर्थः शाट्यायनब्राह्मणे स्पष्टमभिहितः-सातीर्थमभ्यवयन्ती सोमांशुमविन्द्रत्तंसमखादत्तस्यैहग्रावाणइव दन्ताऊदुः सइन्द्रः आद्रवत् ग्रावाणोवैवदन्तीति । सातमभिव्याज- हार कन्यावारवायतीसोममपिस्रुताविददित्यस्यैतइदं ग्रावाणइव दन्तावदन्तीति विदित्वेन्द्रः पराङावर्तत तमब्रवीदसौयएषिवीरक इत्यादिनेति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४