मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ६

संहिता

ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि ॥

पदपाठः

ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।
सर्वा॑न् । तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र ये सोमासः सोमाः परावति विप्रकृष्टेतिदूरदेशे ये सोमाः अर्वावति अन्तिकतमे देशे च सुन्विरे छन्दसि द्विर्वचनस्य विकल्पितत्वादत्रद्वि- र्वचनाभावः सुनोतेः कर्मणि लिटि व्यत्ययेनश्लुः येसोमाः ऋत्विग्भिरभिषूयन्ते सर्वान् दूरे समीपेचाभिषूयमाणांस्तान् सोमान् गच्छसि तत्पानार्थं युगपल् प्राप्नोषि । अनेनेन्द्रस्य सर्वगतत्वं सूचितम् ॥ ६ ॥ अप्तोर्यामे ब्राह्मणाच्छंसिनोतिरिक्तोक्थ्ये तमिन्द्रंवाजयामसीति स्तोत्रियस्तृचः । सूत्रितं च-तमिन्द्रंवाजयामसि महाँइंद्रोयओजसेति । व्यूह्ळस्य दशरात्रस्य पंचमेहनि निष्केवल्ये अयमेवतृचोनिविद्धानीयः । सूत्रितंच व्यूह्ळस्येतिखंडे-मरुत्वांइन्द्रमीढ्वस्तमिन्द्रंवाजयामसीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२