मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् १०

संहिता

अ॒वि॒ता नो॑ अ॒जाश्व॑ः पू॒षा याम॑नियामनि ।
आ भ॑क्षत्क॒न्या॑सु नः ॥

पदपाठः

अ॒वि॒ता । नः॒ । अ॒जऽअ॑श्वः । पू॒षा । याम॑निऽयामनि ।
आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥

सायणभाष्यम्

अजाश्वः अजाःपूष्ण इत्युक्तत्वादजाएवअश्वा वाहनानि यस्य सतथोक्तः सपूषा एतन्नाम- कोदेवः यामनियामनि सर्वस्मिन् गमने भौमदिव्यलक्षणे नोस्माकं अविता पालयिता भवतु । किंच कन्यासु कमनीयासु अभिमतासु स्त्रीषु नोस्मानाभक्षत् आभजतां अस्माकं कन्याः प्रयच्छ- त्वित्यर्थः । भजेःसेवार्थाल्लेटि सिपि अडागमे रूपम् । यद्वा अजाश्वः अजवाहनः पूषा सर्वस्य पोषयिता सोमः यामनियामनि याते प्राप्यते देवैरत्रेति यामोयज्ञः तत्र यज्ञे नोस्माकं अविता रक्षिता भवतु । तथा कन्यासु स्त्रीष्विष्टासु अस्मानाप्रापयतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४