मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०५, ऋक् ६

संहिता

सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिण॑म् ।
सा॒ह्वाँ इ॑न्दो॒ परि॒ बाधो॒ अप॑ द्व॒युम् ॥

पदपाठः

सने॑मि । त्वम् । अ॒स्मत् । आ । अदे॑वम् । कम् । चि॒त् । अ॒त्रिण॑म् ।
सा॒ह्वान् । इ॒न्दो॒ इति॑ । परि॑ । बाधः॑ । अप॑ । द्व॒युम् ॥

सायणभाष्यम्

हे सोम त्वं सनेमि पुराणं सख्यं अस्मदस्मासु कुरु । आ अपिच अदेवं अदेवनशीलं कंचिदपि अत्रिणमदनशीलं राक्षसं अस्मदस्मत्तोपगमय । किंच हे इन्दो साह्वान् शत्रून- भिभवन् बाधोबाधमानान् परिजहि । तथा द्वयुं द्वयवंतं सत्यानृतयुक्तं बाह्याभ्यन्तरमा- याद्वयोपेतं वा राक्षसं अस्मत्तोपगमय ॥ ६ ॥

इन्द्रमच्छेति चतुर्दशर्चं तृतीयं सूक्तं औष्णिहं पवमानसोमदेवताकम् । प्रथमतृचस्य चक्षु राख्यपुत्रोग्निरृषिं द्वितीयस्य मनुपुत्रश्चक्षुर्नामा अप्सुनाम्नः पुत्रोमनुस्तृतीयस्य एवंनवर्चोगताः शिष्टानामपि पंचानां चाक्षुषोग्निः । तथाचानुक्रम्यते—इन्द्रमच्छषळूनाग्निश्चाक्षुषश्चक्षुर्मान- वोमनुराप्सवइति तृचाः पंचाग्निरिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः