मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ६

संहिता

अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः ।
स॒हस्रं॑ याहि प॒थिभि॒ः कनि॑क्रदत् ॥

पदपाठः

अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑मः । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ।
स॒हस्र॑म् । या॒हि॒ । प॒थिऽभिः॑ । कनि॑क्रदत् ॥

सायणभाष्यम्

हे सोम अस्मभ्यं गातुवित्तमः अत्यन्तं मार्गस्य लंभकः तथा देवेभ्यश्च मधुमत्तमः अ- त्यन्तं स्वादुकारी त्वं कनिक्रदत् शब्दंकुर्वन् सहस्रं पथिभिर्बहुभिर्मार्गैः याहि कलशमा- गच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०