मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १, ऋक् ४

संहिता

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नै॑ः ।
ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥

पदपाठः

अतः॑ । ऊं॒ इति॑ । त्वा॒ । पि॒तु॒ऽभृतः॑ । जनि॑त्रीः । अ॒न्न॒ऽवृध॑म् । प्रति॑ । च॒र॒न्ति॒ । अन्नैः॑ ।
ताः । ई॒म् । प्रति॑ । ए॒षि॒ । पुनः॑ । अ॒न्यऽरू॑पाः । असि॑ । त्वम् । वि॒क्षु । मानु॑षीषु । होता॑ ॥

सायणभाष्यम्

हे अग्ने अतउइत्यवधारणे अस्मादेवकारणात् पितुभृतः पितुनान्नेन सर्वस्य जगतोधार यित्र्यः पोषयित्र्योवा जनित्रीः जनयित्र्यः ओषधयः अन्नावृधं अन्नस्य वर्धकं त्वा त्वां अन्नैर्हेतुभिः प्रतिचरन्ति परिचरन्ति । अभिगच्छन्ति ततस्त्वं ईमेनास्ताओषधीः प्रत्येषि प्रतिगच्छसि । पुनरपि अन्यरूपाः जीर्णाः ओषधीः दावभूतस्त्वं गच्छसि । किंच मानुषी- षु मनुष्यजातिषु विक्षु प्रजासु यद्वा विक्षु अग्निहोत्रादिक्रियास्वभिनिविशन्तीषु मानुषीषु मनुष्यजातिषु होता देवानामाह्वाता होमनिष्पादकोवा असि भवसि । मनुष्येषु स्थित- इत्यर्थे ब्राह्मणम्—देवोह्येषमर्त्ये ष्विति ॥ ४ ॥ आतिथ्यायां स्विष्टकृतोनुवाक्या होतारमित्येषा । सूत्रितंच—होतारं चित्ररथमध्वरस्य प्रप्रायमग्निर्भरतस्यश्रृण्वइति संयाज्येइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९