मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् ७

संहिता

अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ ।
तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धन्त प्रथ॒मास॒ ऊमा॑ः ॥

पदपाठः

अध॑ । हि । अ॒ग्ने॒ । म॒ह्ना । नि॒ऽसद्य॑ । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भूथ॑ ।
तम् । ते॒ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् । अध॑ । अ॒व॒र्ध॒न्त॒ । प्र॒थ॒मासः॑ । ऊमाः॑ ॥

सायणभाष्यम्

अध अथानन्तरं हियस्मात् अग्ने त्वं मह्ना महत्वेन जज्ञानोजायमानः ज्वलन्निषद्य उप विश्य सद्यस्तस्मिन् प्रजननकालएव हव्योहवनार्हः आहुतिप्रक्षेपार्हः बभूथ भवसि । तस्मा- त् का रणात् देवासः हविषां दातारः ऋत्विग्यजमानाः ते तव स्वभूतं तं तादृशं केतं प्रज्ञानलक्षणं अन्वायन् अनुगच्छन्ति दीप्ते त्वयि हवींषि जुह्वतीत्यर्थः । अध अथानन्तरं ऋत्विगादयः प्रथमासः क्रियाभिजनविद्यागुणैरुत्कृष्टाः ऊमाः त्वयारक्षिताः सन्तः अवर्धन्त वर्धन्ते ॥ ७ ॥

स्वस्तिनइति सप्तर्चं सप्तमं सूक्तं ऋष्याद्याः पूर्ववत् । स्वस्तीत्यनुक्रान्तम् । उक्तः सूक्त- विनियोगः । स्वस्त्ययन्यां प्रधानस्य स्वस्तिनइत्येषानुवाक्या । सूत्रितंच—अग्निः स्वस्तिमान् स्वस्तिनोदिवोअग्नेपृथिव्याइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः