मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७, ऋक् २

संहिता

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।
उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥

पदपाठः

अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते ।
उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥

सायणभाष्यम्

अमृतां मरणधर्मरहितां एतां सरण्यूं मर्त्येभ्योमनुष्येभ्यः तदुत्पत्यर्थं अपागूहन् अप- गूहितवन्तः संवृतवन्तः देवाउपनीतवन्तइत्यर्थः । किंच सवर्णां सरण्यूसदृशां अन्यां स्त्रियं कृत्वी कृत्वा तस्मै विवस्वते देवाअददुः प्रायच्छन् । उतापिच सा अश्वरूपिणी सरण्यूः तदाश्विनावभरत् स्वोदरे गर्भभूतौ धारितवती यद्यदा तत् जायापतिभ्यां अश्वरूपात्मना संभोगकाले रेतः पतितमासीत् तदा अश्विनौ जनयामासेत्यर्थः । तथा सरण्यूः सरणवती एतन्नामिका द्वा मिथुना द्वौ मिथुनौ यममम्यौ अजहात् त्यक्तवती जनितवतीत्यर्थः । यद्वा सरण्यूः एतन्नामिका मध्यस्थाना देवता मध्यममग्निं माध्यमिकां वाचं च उत्पादि- तवती ॥ २ ॥ दीक्षितमरणे पूषात्वेतइत्याद्याश्चतस्रः शंसनीयाः । सूत्रितंच—पूषात्वेतश्च्यावयतुप्रविद्वा- नितिचतस्रइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३