मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३२, ऋक् ८

संहिता

अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूधः॑ ।
एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसु॑ः सु॒मना॑ बभूव ॥

पदपाठः

अ॒द्य । इत् । ऊं॒ इति॑ । प्र । आ॒नी॒त् । अम॑मन् । इ॒मा । अहा॑ । अपि॑ऽवृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः॑ ।
आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा॑नम् । अहे॑ळन् । वसुः॑ । सु॒ऽमनाः॑ । ब॒भू॒व॒ ॥

सायणभाष्यम्

अयमग्निः अद्येत् अद्यैवास्मिन्दिने प्राणीत् मन्थनेन चेष्टितोभवत् श्वसप्राणने अनचे- तिधातुः । तदानीमेव इमा इमानि अहा अहानि सौमिकानि अममन् नेतुममन्यत मन- ज्ञाने व्यत्ययेन श्लुः तिङउत्तद्रत्वादनिघातः । अपिच अपीवृतः तेजोभिः परिवृतः सन् मातुः पृथिव्याः ऊधः सारभूतं सोमादिकं हविरधयत् पिबति तथा युवानं नित्यतरुणं देवानां हविषा मिश्रयन्तं वा एनमग्निं जरिमा जरतिः स्तुतिकर्मा त्स्मादौणदिकइमनिच् । स्तोतृभिः क्रियमाणा स्तुतिरापआभिमुख्येन चाप्नोति ईमिति पूरणः । ततः अहेळन् अक्रु- ध्यन् स्तोतॄन्प्रति वसुः वासयिता सर्वेषां धनदानेनाच्छादयिता तेजोभिः शत्रूणां वा वसुमान्वा अग्निः सुमनाः शोभनमनस्कोबभूव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०