मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७२, ऋक् ८

संहिता

अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ ।
दे॒वाँ उप॒ प्रैत्स॒प्तभि॒ः परा॑ मार्ता॒ण्डमा॑स्यत् ॥

पदपाठः

अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ ।
दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥

सायणभाष्यम्

अष्टौ पुत्रासः पुत्रा मित्रादयोऽदितेर्भवन्ति येऽदितेस्तन्वः परि शरीराज्जाता उत्पन्नाः। अदितेरष्टौ पुत्रा अध्वर्युब्राह्मणे परिगणिताः। तथाहि। ताननुक्रमिष्यामो मित्रश्च वरुनश्च धाता चार्यमा चांश्च भगश्च विवस्वानादित्यश्चेति। तथा तत्रैव प्रदेशान्तरेऽदितिं प्रस्तुत्याम्नातम् । तस्या उच्छेषणमददुस्तत्प्रश्नात् सा रेतोऽधत्ततस्मै चत्वार आदित्या अजायन्त सा द्वितीयमपचदित्यष्टानामादित्यानामुत्पत्तिर्वर्णिता। तै. सं. ६-५-६-१॥ सादितिः सप्तभिः पुत्रैर्देवानुपप्रैत्। उपागच्छत्। अष्टमम् पुत्रं मार्ताण्डं सूर्यं परास्यत्। उपरि प्राक्षिपदित्यर्थः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः