मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् २

संहिता

श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥

पदपाठः

श्रि॒ये । मर्या॑सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒ऽमारु॑तम् । न । पू॒र्वीः । अति॑ । क्षपः॑ ।
दि॒वः । पु॒त्रासः॑ । एताः॑ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः॑ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥

सायणभाष्यम्

श्रिये शोभार्थं मर्यासो मारका मनुष्यरूपा वा मरुतः। पूर्वं मनुष्याः सन्तः पश्चात्सुकृतविशेशेण ह्यमरा आसन्। तेंऽञ्जीनञ्जकान्याभरणान्यकृण्वत। कुर्वन्ति। किमर्थम्। श्रिये स्वशरीरशोभनार्थम्। सुमारुतं शोभमानानां मरुतां गणं पूर्वीर्बह्व्यः क्षपः क्षपयित्र्यः सेना नाति। न पराभावयन्तिति शेशः। इञ्च दिवो द्युदेवतायाः पुत्रास पुत्रा एता गन्तारो न येतिरे निर्गच्छन्ति। त आदित्यासोऽदितेः पुत्रा अक्रा आक्रमणशीला मरुतो न वावृधुः। न वर्धन्ती। यतोऽस्माभिर्न स्तुता अत इति भावः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०