मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७७, ऋक् ४

संहिता

यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु व॒ः प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥

पदपाठः

यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ ।
वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥

सायणभाष्यम्

हे मरुतः युष्माकं बुध्ने परस्परसङ्घातेऽपां न यामनि प्रवृद्धानामुदकानां गमन इव मही महती भुर्न मिथुर्यति। न व्यथते। नापि श्रथर्यति। न विशिर्णा भवति। शीर्घ्रगतयोऽपि यूयमेनां न पीडयध्वमित्यर्थः। विश्वप्सुर्विश्वरूपोऽयं यज्ञो यागसाधनं हविर्वो युश्माकमर्वागभिमुखं सु सुष्थु गच्छति। प्रयस्वन्तो नान्नवन्तः परिष्कर्तार इव सुखप्रदाः सन्तः सत्राचः सहाञ्चना आ गत। आगच्छत। सङ्घाकारेणागच्छतेत्यर्थः। सप्तगणा वै मरुतः। तै. सं. २-२-५-७। इति श्रुतेः॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०