मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् ९

संहिता

अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते ।
उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

अ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारुः॑ । अ॒भि । म॒न्य॒ते॒ ।
उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत्ऽस॑खा । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

पुनरिन्द्रमिन्द्राणी ब्रवीति। शरारुर्घातुको मृगोऽयम् वृषाकपिर्मामिन्द्राणीमवीरामिवाभि मन्यते। विजानाति। उतापि चेन्द्रपत्नीन्द्रस्य भार्याहमिन्द्राणी वीरिणी पुत्रवती मरुत्सखा मरुद्भिर्युक्ता चास्मि। भवामि। यस्या मम पतिरिन्द्रो विश्वस्मादुत्तरः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः