मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७४, ऋक् १

संहिता

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।
तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥

पदपाठः

अ॒भि॒ऽव॒र्तेन॑ । ह॒विषा॑ । येन॑ । इन्द्रः॑ । अ॒भि॒ऽव॒वृ॒ते ।
तेन॑ । अ॒स्मान् । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि । रा॒ष्ट्राय॑ । व॒र्त॒य॒ ॥

सायणभाष्यम्

अभीवर्तेनेति पञ्चर्चं त्रयोविंशं सूक्तमाङ्गिरसस्याभीवर्ताख्यस्यार्षमानुष्टुभम्। पूर्ववद्राजस्तुतिर्देवता। तथा चानुक्रान्तम्। अभीवर्तेन पञ्चाभीवर्त इति। पुरोहित इदं सूक्तं राजानं युद्धाय कृतसंनाहं वाचयीत। सूत्र्यते हि। अथैनं सारयमाणमुपारुह्याभीवर्तं वाचयति। आ. गृ. ३-१२-१२। इति॥

अभीवर्तेन अभिगच्छत्यनेनेत्यभीवत्रः। करने घञ्। थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा. ६-३-१२२। इति दीर्घः। ईदृशेन येन हविषा साधनेनेन्द्रोऽभिववृते सर्वमभिजगाम तेन हविषेष्टवतोऽस्मान् हे ब्रह्मणस्पते राष्ट्राय राज्यं प्राप्तुमभिवर्तय। अभिगमय॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२