मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८८, ऋक् २

संहिता

अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ ।
म॒हीमि॑यर्मि सुष्टु॒तिम् ॥

पदपाठः

अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ ।
म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥

सायणभाष्यम्

जातवेदसो जातानां वेदितुर्विप्रवीरस्य। विप्रा मेधाविनो यजमानावीराः पुत्रा यस्य। तादृशस्य मीळ्हुषः सेक्तुरस्याग्नेर्महीं महतीं सुष्टुतिं शोभनां स्तुतिं प्रेयर्मि। प्रेरयामि। ऋ गतौ जौहोत्यादिकः। अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४६