तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।
दि॒वि वाता॑ इव श्रि॒ताः ॥
तव॑ । त्ये । पि॒तो॒ इति॑ । रसाः॑ । रजां॑सि । अनु॑ । विऽस्थि॑ताः ।
दि॒वि । वाताः॑ऽइव । श्रि॒ताः ॥
हेपितो तव त्वत्संबन्धिनः त्येतेस्वाद्वम्लादिषड्र्साः रजांसिलोकान् लोकस्थानर्थाननुआनुकूल्येन- विष्ठिताः विविधंस्थिताः विविधस्थितौदृष्टान्तः—दिविद्युलोकेन्तरिक्षेश्रितावाताइववायवः तेयथा- व्याप्तास्तद्वत् ॥ ४ ॥