मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८०, ऋक् ७

संहिता

इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् ।
यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥

पदपाठः

इन्द्र॑ । तुभ्य॑म् । इत् । अ॒द्रि॒ऽवः॒ । अनु॑त्तम् । व॒ज्रि॒न् । वी॒र्य॑म् ।
यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृ॒गम् । तम् । ऊं॒ इति॑ । त्वम् । मा॒यया॑ । अ॒व॒धीः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

अद्रिरिति मेघनाम । हे अद्रिवो वाहनरूपमेघयुक्त वज्रिन् वज्रवन्निंद्र तुभ्यमित् । षष्ठ्यर्थे चतुर्थी । तवैव वीर्यं सामर्थ्यमनुत्तं शत्रुभिरतिरस्कृतम् । यद्ध यस्मात् खलु मायिनं मायाविनं त्यं तं प्रसिद्धं वंचयितारम् । लोको पद्रवकारिणमित्यर्थः । मृगं मृगरूपमापन्नं तं वृत्रं त्वमपि माययैवावधीः । हतवानसि ॥ अनुत्तम् । नसत्तनिषत्तेति निपातनान्निष्ठानत्वाभावः । अवधीः । हंतेर्लुङि चेति वधादेशः । स चादंतः । तस्यातो लोपे सति स्थानिवद्भावात्सिचि वृद्ध्यभावः ॥ ७ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०