स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।
अ॒स्माक॑मवि॒ता भ॑व ॥
स्वादो॒ इति॑ । पि॒तो॒ इति॑ । मधो॒ इति॑ । पि॒तो॒ इति॑ । व॒यम् । त्वा॒ । व॒वृ॒म॒हे॒ ।
अ॒स्माक॑म् । अ॒वि॒ता । भ॒व॒ ॥
हेस्वादो आस्वादनीयपितोपालक मधोमाधुर्योपेतपितो हेपानसाधनान्न वयंत्वात्वांववृमहे सेवा- महे अत्रसर्वत्राननुदात्तानांपूर्वस्यासामान्यवचनत्वेनानिघातत्वम् अनुदात्तानंतुविशेषवचनत्वान्नि- घातत्वं असकृत्पितुशब्दश्रवणंतस्यप्राशस्त्यज्ञापनार्थं हेपितो अस्माकमवितातर्पयिताभव ॥ २ ॥