मुख्यपृष्ठम्
|
मण्डलवर्गीकरणम्
|
अष्टकवर्गीकरणम्
|
अनुक्रमणिका
ऋषिः
देवता
छन्दः
पदानि
मन्त्राः
विषयाः
|
निरुक्तम्
|
ऐतरेयब्रह्मण
|
बृहद्देवता
मण्डलवर्गीकरणम्
« Previous
Next »
मण्डलम् ५, सूक्तम् ४३, ऋक् १६
संहिता
उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥
पदपाठः
उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥
सायणभाष्यम्
व्याख्यातेद्वे ॥ १६ ॥
Your user agent does not support the HTML5 Audio element.
ऋग्वेदः
५.४३.१६
ऋषिः
भौमोत्रिः
देवता
विश्वेदेवाः
छन्दः
एकपदा विराट्
अनुवाकः
३
अष्टकः
४
अध्यायः
२
वर्गः
२२