मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १८

संहिता

तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।
आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥

पदपाठः

तु॒चे । तना॑य । तत् । सु । नः॒ । द्राघी॑यः । आयुः॑ । जी॒वसे॑ ।
आदि॑त्यासः । सु॒ऽम॒ह॒सः॒ । कृ॒णोत॑न ॥

सायणभाष्यम्

हे आदित्यासः अदितःपुत्राः सुमहसः शोभनतेजस्काः नोस्माकं तुचे पुत्राय तनाय तनयाय पौत्राय चजीवसे जीवनाय द्राघीयोदीर्घतमं तत्प्रसि- द्धमायुः जीवितं सु सुष्ठु कृणोतन कुरुत ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८