मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ३

संहिता

अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ ।
हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥

पदपाठः

अश्वि॑ना । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ ।
हं॒सौऽइ॑व । प॒त॒त॒म् । आ । सु॒तान् । उप॑ ॥

सायणभाष्यम्

हेवाजिनीवसू अन्नार्थंवासयितारौ अश्विना यज्ञमस्मदीयं इष्टये अभीष्टाय एषणायवा जुषेथां सेवेथां ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९