मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ९

संहिता

ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् ।
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

पदपाठः

ताभिः॑ । आ । ग॒च्छ॒त॒म् । न॒रा॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हेनरानेताराविन्द्राग्नी सूयतेअभिषूयतेइतिरावनः सोमः इदंसवनंइमंसोमंसुतमभिषुतंउपप्रति यद्वाइदंप्रातः सवनंउपअस्मिन् सवनेसुतमभिषुतंसोमंप्रतिताभिःनियुद्भिरागच्छतं किमर्थं सोमपीतये तस्यसोमस्यपानार्थं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८