मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् १३

संहिता

अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।
इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥

पदपाठः

अर॑म् । क्षया॑य । नः॒ । म॒हे । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।
इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒ । शची॒३॒॑ऽपति॑म् ॥

सायणभाष्यम्

हे स्तोतः महे महते नोस्माकं क्षयाय गृहनामैतत् गृहाय तादर्थ्ये चतुर्थी गृहार्थं अरमलं पर्याप्तं विश्वा विश्वानि व्याप्तानि रूपाणि इन्द्रगतानि गुणजातानि आविशन् स्तुत्याव्याप्नुवन् शचीतिकर्मनाम कर्मणां पालकं यद्वा शच्या इन्द्राण्याभर्तारं तमेवेन्द्रं जैत्राय जेतव्यधनार्थं हर्षय तोषय स्तुत्यापरिचरणेनवेति शेषः ॥ १३ ॥

प्रसम्राजमिति द्वादशर्चं चतुर्थं सूक्तं इरिंबिठिनाम्रः काण्वस्यार्षं गायत्रमैन्द्रं अनुक्रम्यतेहि-प्रसम्राजं द्वादशेरिंबिठिरिति । अतिरात्रेद्वितीयेपर्या- येच्छावाकशस्त्रे एतत्सूक्तं सूत्रितंच-प्रसम्राजमुपक्रमस्वाभरेति । महाव्रतेपि निष्केवल्ये एतदादिकेद्वेसूक्ते उपरितनस्यान्त्यं द्वऋचं वर्जयित्वा तथैव- पंचमारण्यकेसूत्रितम्-प्रसम्राजंचर्षणीनामितिसूक्ते उत्तरस्योत्तमे उद्धरतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९